Thursday, 18 September 2025

एकलव्यः

एकलव्यः ह्ययोग्यः न, धूर्तो द्रोणो हि भारते।
अत एवाsसमत्वं तु, वाधते राष्ट्रगौरवं।।rg

No comments:

Post a Comment