पुण्यश्लोकश्च सम्बुद्धः,
पुण्यश्लोकः कबीरश्च।
पुण्यश्लोकः फुलेज्योतिः,
पुण्यश्लोक रमाभिमः।।0
सप्तदशाधिकोन्विंशे
शतमेsब्दे सितम्बरे।
त्रिविंशतितमेssह्नेsहं
संकल्पं वच्मि वाटिके!1
त्याज्योsस्ति दुष्टतेयम्।
हिताय वंचितानां तु
जीवनमर्पयाम्यहं।।2
मानेन लभ्यते मानः
मानो हि महताम् धनम् ।
मानेनहीन हीनः नु
मानी मानाय मा भव।।3
दुष्टतादलनायाद्य
दलितमुक्तिसिद्धये।
हन्तुमस्पृश्यतां नित्यं
राष्ट्ररक्षाय मे मतिः।।3
स्रोत्रमन्वेषयिष्यामि,
कुत: झरति दुर्मति:।
शुष्कं करोमि दुर्स्रोत्रं ,
औषधमिव रुग्णताम्।।4
न विशेषोsत्र कोsपि,
नु सर्वे मानवाः समा।
मानसाधकं सर्वेषां
संविधानमपेक्षितं ।।5
सर्वसम्मानेन साध्यात्रा-
खण्डता चैकता सदा।
राष्ट्रेsखण्डे समेsस्मिन्तु
वसिष्यति समृद्धि: नु।।6
सोपानानि सदा त्रीणि,
तरन्ति क्रान्तिकारिणः।
आरम्भयोपहासं हि
विरोधं स्वीकृतिं ततः।।7
संघर्षं कुरु मानाय,
कियदप्यसि दुर्बलो।
प्राप्य दुष्टं गजं गेहे
पिपीलिकापि युध्यते।।8
सः संविधानपाणि: यः,
नीलवासः पथप्रदः।
उपनेत्रान्वितः विज्ञः
संसदपथदः भिमः।।9
नः भारतमहाकव्यं,
भीमरावो महाकवि:।
मानं रक्षा फलं ऋद्धि:
नेता भारतवासिनः।। 10
क करोति सदा तर्कं,
क फलति सुखेन हि।
एकश्छात्रः भिमस्तत्र,
विमुक्तस्सेवते सुखम्।।11rg
नमस्करोम्यहं तस्मै
पुरस्करोति यः जनान्।
आविष्कृतं धनं मानं
ज्ञानभानुरसौ भिमः।।12rg
मनो मे ज्ञायते प्रायः
निर्जनं मनमन्दिरं।
मनो मे इच्छते यद्धि
चित्रं ते स्थापयानि हे!।13rg
यैरागतं विधानं तु
तैरागतं समानता।
यैर्रक्षितं वयं राष्ट्रे,
तेभ्यः पुष्पाञ्जलि: नवा।।14 rg
वमन्ति कलुषं दुष्टाः,
दृष्ट्वा नष्टं स्वजालकम्।
काले मानं न लब्धं ये,
ते तजन्त्यद्य शोषकम्।।15rg
जातिवादो वचः सत्यं
त्यक्तव्यं विदुषा सदा।
असम्बद्धाभिलापेन
ऋद्धिं याति न भारतम्।।16rg
मानवतां तिरस्कृत्य
जनशोषण कर्मणि।
संलग्ना बहवो लोके
दृश्यन्तेsत्र नराधमाः।।17rg
मानं चिनोति सर्वेषां,
उच्चं चिनोति मानवः।
स्वार्थं चिनोति यः सदा,
नीचं चिनोति नीचगः।।18rg
निकृष्टामीं चिनोतीति,
लक्ष्मीं नीचोsमरे मतम्।
अनर्थो ब्राह्मणस्यैष
यद्वित्तनिचयो महान्।।19rg
व्यवहरति जातिं पृष्ट्वा ,
सहायं वञ्चनं व यः।
भनक्ति लघुचेतः तु
नीचः लोके स लप्यते।।20rg
नाति परपीड़ां न
सो नीचो पापजः।
जानाति परपीड़ां य
सः नु महान्विदः नरः।।21rg
नासिकाकर्तनं दण्डं
सर्वस्वं हरणं स्त्रियाः।
दुष्टैः यदा न साधीना
नासानाशं नृभि: तदा ।।22rg
पृच्छयिष्यन्ति ते नूनं,
युस्माकं नामपूर्णतां।
जातिं पृच्छन् तु तेषां
प्रगतिशीलता हता।।23rg
किञ्चित्सत्यं नु ते वाचा
किञ्चित्सत्यं वदाम्यहं।
लोकतंत्रस्य सौन्दर्यं
किञ्चित्सत्यं वदन्ति ते।।24rg
मङ्गलं भगवान बुद्धो
मङ्गलं सर्वमानदः।
मङ्गलं लोक-हितैषी
मङ्गलाय तथागतः।।25 rg
अमङ्गलं मनोर्वाणी
भीमभाषा नु मङ्गलम्।
नृदलनममङ्गलं नु
प्रतिहतममङ्गलम्।।25 rg
नवो भारतराष्ट्रो हि
लोकतंत्रात्मकोsस्तु नः।
स्वीकृत्य संविधानं नु
गौरवं स्यात् जने जने।।rg26
कृषिप्रधानमस्माकं
राष्ट्रं भारतमद्य तु।
सुसिञ्चनव्यवस्थेष्टा
अन्नेssत्मनिर्भरं भवेत्।।27
जापेन जायते नान्नं,
वस्त्रमपि न तेन तु।
कृषकाः ह्यन्नदाता नु
कृषकेभ्यः नमः सदा।।rg28
मानं धरति धर्मः नः
कस्यापि हरतीह न।
मानमेव तु धर्मो हि
विपरीतमधर्म तु।।rg 29
शास्त्रं तन्नेश्वरीयं हि,
न न्यायं यत्र विद्यते।
शत्रुधनं विलुण्ठ्य च
दातुमाह्वानमस्ति तु।।rg30
यस्य चित्ते समानता
साधुः सः सत्यमत्र तु ।
न राति सा कथं साधु:
किं जटा भस्मलेपनैः॥rg 31
किं नु चित्वा प्रियो भवति
किं नु हित्वा न मुह्यते।
किं नु चित्वाऽर्थवान्भवति
किं नु हित्वा सुखी भवेत्॥rg32
मानं चित्वा प्रियो भवति
द्रोहं हित्वा नु मुह्यते।
श्रमं चित्वाऽर्थवान्भवति
क्लेशं हित्वा सुखी भवेत्॥rg33
किं नु हित्वा प्रियो भवति
किं नु हित्वा न शोचति।
किं नु हित्वाऽर्थवान्भवति
किं नु हित्वा सुखी भवेत्॥rg34
जातिं हित्वा प्रियो भवति
दास्यं हित्वा न शोचति।
ऋणं हित्वाऽर्थवान्भवति
निन्दां हित्वा सुखी भवेत्॥rg35
सत्यासत्यविवेकजां
शक्तिं जनयतीति या।
शिक्षा सा कथिता नित्यं
हरति पशुतां नृणाम्।।rg36
दलितानां यथाशक्तिः
शममाक्षयामहे।
दलनं सह्यते नात्र
पुनर्कीटपिपीलिकैः।।rg37
बुद्धपथस्य भङ्गेन
भृष्टा कोटिशतं जनाः।
शासनदुष्टता हेतुः
विनाशघटनाकृते।।rg 48
अग्रे न दृश्यते पन्थः
क्व यातव्यं मयाद्यात्र।
मार्गो निर्दिश्यतां तूर्णं
बुद्धिभिस्तत्त्वदर्शिभिः।।rg 49
दुराग्रहस्य शान्तस्य
देशकालविदःसतः।
रागद्वेशादिहीनस्य
सिद्धिः करतले स्थिता।।rg 50
भूतले प्रीतिरस्त्वत्र
मानवेषु परस्परम्।
तर्हि युद्धादयो दोषा
नाभविष्यन् धरातले।।rg51
तयैव प्राप्यते मानं,
मानं ददाति यः सदा।
तयैव प्राप्यते दानं,
दानं ददाति यः सदा।।rg52
ज्ञानं ददाति मानं नु,
अद्रोहः ज्ञानलक्षणं।
श्रद्द्धां ददाति मानः
मापमानं भवेदत्र।।rg 53
अध्ययनोत्सवा छात्राः
नेता जनहितोत्सवाः।
सुतोत्सवाः च माताः
न्यायोत्सवोsहमत्र तु।।rg 54
स्वतन्त्रता तु वित्तस्य
सामाजिकस्वतन्त्रतां।
जनति भुवि सर्वत्र सा
जनैरीप्शिता सदा।। rg55
श्रद्धां जनयति स्नेहः
स्नेहेन जायते बन्धुता।
ददाति नम्रता मानं,
स्थानं ददाति योग्यता।rg56
यत्र यत्रास्म्यहं यातो
दलितधामदर्शने।
तत्र तत्र मया प्रायो
दृष्टं तेषां विलुण्ठनम्।।rg 57
धर्मस्य धाममध्यस्थाः
पूजापरायणाः नरः।
लोभकामयुताः चेत्स्युः
किंस्याल्लोकेsद्य हा! नृणाम्।।rg58
बाह्यवेषप्रियाः लोकाः
वञ्चनाविरता जनाः।
बुद्धिसारविहीनास्ते
अग्निं यान्ति कदा न।।rg59
विषमास्वप्यवस्थासु
विद्यन्ते मे जनाः प्रियाः।
धैर्य मेsहं न मुञ्चामि
आजीवनं तु मे वृत्तम् ।।60
भीमाबाई च माता
त्वासीत् रावरामजी पिता।
कबीरज्योति गाडेगे
गुरवः यस्य तं नुमः।। rg 61
व्यक्तिरनधिकं लोके
कार्यन्त्वधिकमस्तु नः!
अल्पं शृणोति लोकोsयं
पश्यत्यत्यधिकं सदा।।rg62
दुष्टान् युद्धस्व मे मित्र!
बन्धून् युद्धेन भो! अलं।
अपहृतं धनं यैः ते मानं
शिक्षा च सर्वदा।।rg63
गौरवप्रतिमानं नः,
भारतलिङ्गमस्ति नु।
भीमः स्वप्नः न आदिमः
स तु सम्मानदेवता।rg64
स्वास्थ्यमूलंं जगत्सर्वं
तद्रक्ष्यं सर्वदा बुधैः।
स्वास्थ्ये गते गतं सर्वं
सर्वाभावे कथं सुखम्।।rg65
शिक्षा मूलंं जगत्सर्वं
तद्रक्ष्यं सर्वदा बुधैः।
शिक्षागते गतं सर्वं
सर्वाभावे कथं सुखम्।।rg66
मानमूलंं जगत्सर्वं
तद्रक्ष्यं सर्वदा बुधैः।
माने हि गते गतं सर्वं
सर्वाभावे कथं सुखम्।।rg67
वित्तमूलंं जगत्सर्वं
तद्रक्ष्यं सर्वदा बुधैः।
वित्तगते गतं सर्वं
सर्वाभावे कथं सुखम्।।rg68
शूद्र आह-
भो! मा भव मनुर्लोके,
किं मनोर्लक्षणन्त्विह।
रागद्वेशौ मनुर्लोके,
जनानां दुःखदायकः।।rg 69
एकलव्य आह-
द्रोणो मा भव लोके रे!
किं द्रोणलक्षणन्त्विह।
द्रोणो भेदकरी शिक्षा,
शोषकानां पोषिका।। rg70
शम्बूक आह-
रामो मा भव लोके रे!
किं रामलक्षणन्त्विह।
रामो भेदकरी नीति
दलितानां तु घातकी।। rg71
अहल्या आह-
इन्द्रो मा भव लोके रे!
किमिन्द्रलक्षणन्त्विह।
इन्द्रो विलासी नीति
स्त्रीशीलतपघातकी।। rg72
काशीकन्या आह-
भीष्मो मा भव लोके रे!
किं भीष्मलक्षणन्त्विह।
भीष्मो सत्तासखा बलः
स्त्रीशीलतपघातकी।। rg73
केचिज्जनाः विडालाः वा
छणे किन्न करिष्यन्ति?
पश्यन्तीतः विडालाः तु
कूर्दन्त्युत त्वरन्नु ते।।Rg74
पश्यतः लोकपीडां ये,
शृणुतः लोकरोदनं।
नेत्रे कर्णे च द्वे यस्य (ते द्विवचनान्त होने से तेsङ्गे नहीं होगा)
दृष्टः श्रोतश्च सः नरः।।rg75
सर्वादौ भारतीयोsस्मि
अन्तेsपि भारतीयोsहम्।
भारतं मम भूमिश्च
भारतीयाः च बन्धवः।।rg76
मुष्णातीह य आतंकी मानमन्यस्य सर्वदा।
बिना ह्लादन्तु सो दस्यु: निन्दालोके महीयते।।rg 77
समवायः कुलघ्नानां तिष्ठतीह निकेतने।
सम्मानं तत्र सर्वेषां द्रोहिभि: हि विपद्यते।।rg 78
सुरालवमपि स्यात्तु यस्य कस्य निकेतने।
तत्र विनाशबीजस्तु कियत्कालं विरम्यते।।rg 79
छलदम्भरतिद्वेश-पाखण्डानां समुच्चय:।
वेदघ्नः समताघ्न स: विश्वबन्धुत्ववाच्छुक:।।rg 80
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्
ध्रुवासः पर्वता इमे ध्रुवो भीमाम्बेडकरः।।rg 81
भूतानां प्राणिनः श्रेष्ठाः, प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठाः नरेषु समभाविनः।।rg 82
वेदपाठस्तव व्यर्थः, प्रभेदस्त्वयि विद्यते।
प्रतिपाद्यस्तु वेदस्य, सर्वभूतसमादरम्।।rg 83
ते देवदर्शनं व्यर्थं, व्यर्थं शास्त्ररटनं।
यद्यद्यापि न त्वं धत्ते, वेदनापाठकौशलं।।rg84
जनकः दलितः ते तु,
रे मृद्भाण्ड! प्रचण्ड रे!
दुष्टः त्वं दुष्टगेहेsभूत्
भ्रातृघातुकसाधन!।।rg85
ज्ञानिना करणीयं किं,
ज्ञेयं मूर्खात्तु किन्न हि।
यावज्जीवेत् पठेत्सर्वान्
लोकोsयं शिक्षकः सदा।rg86
दलितः भारते वीरः, पश्यन् धूर्ताः भवन्ति हि।
अधीराः तस्य रुपञ्च बलं धनञ्च सर्वदा।।rg 87
शिवमस्तु भवद्भिः नः, त्वविलम्बेन भूयाद्धि।
लोकेन लक्षितः ताजः, मुमताजेन न कदा।।rg88
केन दत्तं धनं मह्यं दत्तं ज्ञानं च केन मे।
केन दत्तं बलं मह्यं, मे दत्ता येन देव सो।। rg89
मठेष्वारक्षणं कस्य, धर्मासनेषु कस्य च।
वेदव्याजेन कः पूज्यः, अधीरः स्तेनः भेदकः।।rg90
एकेनापि हि भीमेन मानान्वितं महीतलं।
क्रियते भास्करेणैव स्फारस्फुरित तेजसा।।rg91
क्रीडा-कर्षण-कासास्तु,
श्रमिकगतयोsत्र नु।
वृद्धकाले न सम्मानो,
बाल्यकाले न शिक्षणं।।rg 92
आपत्काले कुले रक्षा,
कुलं मानेन रक्ष्यते।
सुशिक्ष्या रक्ष्यते मानं,
शिक्षाभ्यासेन रक्ष्यते।। rg 93
यस्मिनेके गते लोके
रक्षा गच्छति कोटिषां।
हानिः सा वारणीयात्र
रक्षणियः नु सः सदा।। rg 94
जात्यहंकार दुर्धषो,
जितो येन विवेकिना।
कृतं लोकहितं तेन
लोके स एव पण्डितः।।rg 95
ज्ञानभारविमुक्तः यः,
स एव शिक्षतेsत्र तु।
यः ज्ञानभारभूतः च,
नार्हः नवीनतायै सः।।rg 96
सर्वप्रतिनिधित्वं नु,
भारतोन्नतिहेतु हि।
भोगे चोत्पादने धर्मे,
सर्वेषां स्वागतं भवेत्।।rg 97
भीमरावोन्तरा त्वां मां,
स्त्रीं स्थापयति भारते।
नान्तरेण सुखं भीमं,
पठ भीमं रमापतिम्।।98
समाजः त्वन्तरा त्वां मां,
बंधं ददाति भारते।
अनाकष्टं समाजे किं,
साधयातः न धावय।।99
भो! मया सार्धमागच्छ
शिक्षां साधय जीवने।
मार्गं धनस्य विज्ञानं
फलं मानं चास्य हि।।100
दुर्गन्धजातिवादस्य ग्रामे-ग्रामे जने-जने।
नगरे-नगरे देशे, शोषणबुद्धिरस्ति च।101
शिक्षा एवौषधं तत्र,
यत्र जातिविषं जने।
दंभः दशति जातेस्तु
राष्ट्रोन्नतिः च लुम्पते।102
नाहमसफलं साध्ये, शिक्षे ज्यामि वेह नु।
भारतोsहं रतो हंतुमज्ञानं भारते रतम्।।103
यः मोचयति शूलेभ्यः ज्ञानलवमुचः प्रचः।
च चारणरणायुक्तः श्रमं श्रयति श्रमिकः।।104
कण्ठे सरसवाचैव सरस्वती न मंदिरे।
सारचिन्तनयुक्तोsस्तु माश्मकपूजकः।।105
किं किं करोमि चिन्तास्ति, कर्त्तव्यं किं हि चिन्तनम्।
चिन्ताबिद्धाः विनश्यन्ति सिद्धिमाप्नोति चिन्तकः।।106
कदाप्यपेक्ष्यतेsस्त्रं न,
धर्मः प्रेमः सनातनः।
धर्मः सनातनः प्रेमः,
नैवायुधमपेक्षते।
सन्ति यत्रास्त्रशस्त्राणि,
नैव तत्र सनातनः।।107
वटुरेवोत्तमः बौद्धः गोघ्नब्राह्मणमण्डले।
बहुजनहितरक्षः तत्रोन्मत्तगजाङ्कुशः।।108
मूत्रत्यागी मुखे नृणां
अर्थैराक्षणमिच्छति।
मिथ्या वदति भोगान्यः
भोङ्क्ता भोगलोकस्य सः।।109
चर्मान्धश्च मर्मान्धश्च, राति रामे न मूर्खजः।
राति यत्चेद्धि जातिं न, गुणान् वहति सर्वदा।।110
सत्ता-संसाधनेभ्यश्च शिक्षा-रक्षाप्रवारणं।
वृहद्भागसमाजस्य, जातिवादस्तु वञ्चनम्।। 111
बाल्यकाले क्व रागाग्निः बाल्यकाले क्व शत्रुता।
बाल्यकाले क्व चिन्तापाशः बाल्यकालः नु मङ्गलम्।। 112
वमन्ति कलुषं दुष्टाः दृष्ट्वा नष्टं स्वजालकम्।
काले मानं न लब्धं ये ते तजन्त्यद्य शोषकम्।। 113
नाहमसफलं साध्ये शिक्षे ज्यामि वेह नु।
भारतोsहं रतो हंतुमज्ञानं भारते रतम्।। 114
भो मया सार्धमागच्छ शिक्षां साधय जीवने।
मार्गं धनस्य विज्ञानं फलं मानं चास्य हि।। 115
राष्ट्रस्य लीयते बाल्यं कवलेsज्ञानकालस्य।
भो भो भारतभर्ता त्वां बाल्यमाह्वयतीह हा।। 116
पाञ्चालीमित्र जाग्रत धारय कुत्र ते धनुः।
दासः पाशस्य न त्वमधोमुखः कथं प्रधी।। 117
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्ननयोsभिचाकशीति।। ऋग्वेदे 1.164.20/मुण्डकोपनिषद् 3.1.1
वृक्षं भारतमत्र पिप्पलं संसाधनानि च। अनश्नन्ननयः वंचितजनता जनार्दनरन्यश्च संसाधनाढ्यश्च लोकदृष्टिरत्रैवम्।
हिंसकः दुर्बलानान्तु मानहर्ता च सर्वदा।
नारीणां शीलहर्ता च भारतदूषकः सदा।।118
हीनन्ते दूषयन्ति सिद्धयन्ति च हीनताम्।
जातंकिन एते एव समानता न रोचते।। 119
ज्ञानिना करणीयं किं ज्ञेयं मूर्खन्तु किन्नहि।
यावज्जीवेत् पठेत्सर्वान् लोकोsयं शिक्षकः सदा।। 120
शिवमस्तु भवद्भिः नः त्वविलम्बेन भूयाद्धि।
लोकेन लक्षितः ताजः मुमताजेन न कदा।। 121
मिथ्या वदति भोगान्यः भोक्ता भोगलोकस्य हि।
मूत्रत्यागी मुखे नृणामर्थारक्षणमिच्छति।। 122
लोकहिताय कर्पूरी य लोकतन्त्रनायकः।
भारतं भाति येन हि भारतरत्नतां धत्ते।। 123
वृद्धकाले मृतं मित्रं बन्धुहस्तगतं धनम्।
भोजनं च पराधीनं तिस्र नृणां विडम्बना।।124
ब्राह्मणः रामराज्येsप्युदारचरित आसीद्वा।
नोदार चरितं किं वा शम्बूकदलकस्य हा! rg0125 29.09.24 rg
भेदकर्ता विप्रः शत्रुः,
नेता शत्रुश्च शोषकः।
धर्मशास्त्रश्च धर्मश्च
दलनविधिधारकः।।rg0126
उत्कृष्टोsप्यद्विजोsछूतो
निकृष्टो न द्विजोsछूतो।
यत्रास्तीयं व्यवस्था तु
न तत्र धर्मलक्षणम्।।rg0127
सुधालता मुदाजाता,
ज्ञानयुते सर्वप्रिये!
सुमंगलमुमङ्गदं
वः जन्मदिनमस्तु।।rg128
एतावती क्रूरता कृता-
क्रान्ताभिरपि नात्र तु।
यावतीह द्विजैः दुष्टैः,
पाशमयं त्यजाम्यहम्।।rg129
तन्त्रतायां
अन्तःदुष्टा बहिःशुभ्रा
दृश्यन्ते प्रायशो जनाः।
साधनाहीनचित्ताना-
मन्तःशुद्धिःसुदुर्लभा।।
समस्याकारणं ज्ञात्वा
समाधानं भवेद्यदि।
तर्हि स्यात्सफलं कार्यं
नो चेद्व्यर्थश्रमो भवेत्।।
रोदनं तत्र कर्तव्यं
यत्र स्युःकरुणापराः।
रुदन्ति शिशवःप्रायो
मातृपित्रोर्हि सन्निधौ।।हरि
आज्ञाकारी सुताश्चाद्य,
शिष्याश्च विनाशकारी
रामहेत गौतमः
No comments:
Post a Comment