कृष्णमनसः
कृष्णरूपं हि वरं,
लोकानां लोके। rg 29.06.24
अयं देशो sस्ति,
लोकनायकहीन:
दीना: दल्यन्ते। 21.09.2021
काममर्थञ्च
लोकायात्जत् बोधाय
बोधिसत्वोस्ति रामः
जगद्धिताय।
रात्रौ दृश्यन्ते ते खे
कालपथिकाः।
छिद्रान्वेषणं
कार्यमेकमुत्तमं
मशकजाले
नौकायाञ्च छादे च
व्यवहारे च।
यद्धर्माचार्या
लोमशा यदि भवेत्,
धर्मो हि सदा
कुक्कुटहरणन्नु,
कोsत्राधार्मिकः।
किं वाञ्छसि भो!
पारिश्रमिकं प्रभो!
श्रमिकोsसि किम्,
आमन्नदाता धाता!
श्रमाय नमः। RG
ज्ञानधि वयं,
सभ्यताधार वयं,
भारत वयम्।
तदेव पृष्ठं मे,
स एवास्ति करस्ते
कण्डूयनञ्च।
श्रमद्रोहिन्!
कीटोsपि श्रमतीह
न रटति सः।
इन्द्रं जयति
वीरः धीरः विधत्ते
पत्रं हि छत्रं।
बुद्धिबलेन
किमपीह नासाध्यं,
युक्त्यैव मुक्तिः
जानन्ति पशवोsपि,
किमर्थं रौषि नर!
कर्तनीमुखः
भारतस्य खण्डकः
जम्बीरगुणः
बुद्धौ धुन्धकारकः
सुखे न राति।
उत्कण्ठित वो
निहारे नभ मीत
अटा पै मोर
कण्ठ में केका गीत
हिय में प्रीत
पैरों में थिरकन
मन उल्लास
रोम-रोम रोमांच
मुदित मोर।
बरसो मेघा
कब लों? बरसेगा
बाढौ नयननीर।
No comments:
Post a Comment