Friday, 3 January 2020

अन्नं ब्रह्म नु वित्तं न

कदलीपणयोर्मध्ये कदल्येव प्रधान ता।
'अन्नं ब्रह्म' नु वित्तं न, जानन्ति वानराः सदा।
वानराणां वनं आयुः, सुजनानां राष्ट्रं आयुः।
जानन्ति जन्तवः सर्वे, आयुं त्यज्य कथं सुखम् ।।

डाॅ रामहेत-गौतमः

No comments:

Post a Comment