कदलीपणयोर्मध्ये कदल्येव प्रधान ता। 'अन्नं ब्रह्म' नु वित्तं न, जानन्ति वानराः सदा। वानराणां वनं आयुः, सुजनानां राष्ट्रं आयुः। जानन्ति जन्तवः सर्वे, आयुं त्यज्य कथं सुखम् ।।
डाॅ रामहेत-गौतमः
No comments:
Post a Comment