Saturday, 20 February 2021

दलितः

पंकिलमकरोज्जम्बुं न: जातिपंक्तिपावन:। 
स्वातन्त्र्यं जाति देशात्यौवनमिव यौवने।।१
लिखितं बालभालेsत्र जातिचिह्नं प्रकृत्या न।
जातीयातंकवाद्या नित् द्वेषमस्पृश्यताया: नु।।२

सा कुसुमलता यास्ति विद्यावारिधि योग्या न।
देवताभीप्षितायां हा! राष्ट्रध्वजप्रसारितुम्।।३
मध्याह्नभोजनं भुक्त्वा कूपे पतिततृषया।
जाति: न याति भारतात् राष्ट्रं निमज्जयिष्यति।।४
शिक्षका: जातिवादीह, जातिचिह्नानि वर्धन्ते।
भेदं छात्रेषु कुर्वन्ति मानं घ्नन्ति दलितानाम्।।५

जातीयातंकवादोsयं  राष्ट्रं वम्रीव भिन्दति।
दलितः द्रुह्यतीतीमां जातिमिच्छति शोषकः।। ६
शोषकः शोषकः रौसि समाजे कोsत्र शोषकः।
रूपं मानं धनं नित् नित् शोषयति स शोषकः।।७
दलितः दलितः रौसि समाजे कोsत्र दलितः।
रूपं मानं धनं हृत्वा दलितः दल्यते य: स:।।८
श्मश्र्वश्वारोहणं सह्यन्नोत्तुंगमस्तकं येषां।
स्वाभिमानेन वाचा नु दलनहेतु सन्ति हा!!९
रक्षा मानः च समृद्धिः जनानां दलिताः कृताः।
ते शोषणं सहन्ते ते दलति हृदयन्न किम्।।१०
जातिंघातय शीघ्रं रे!, तमारक्षणहेतुन्नु
मा हिंस्यारक्षणं मूढ़! न्यायहेतुरिदं इहा।।११

कदलीपणयोर्मध्ये कदल्येव प्रधान ता।
'अन्नं ब्रह्म' नु वित्तं न, जानन्ति वानराः सदा।।१२
वानराणां वनं आयुः, सुजनानां राष्ट्रं आयुः।
जानन्ति जन्तवः सर्वे, आयुं त्यज्य कथं सुखम् ।।१३

परिवारजनानां नु वक्रोक्तिं सहते सदा।
सः यः धारति गेहे स्वे वृद्धपदस्य शासनम्।।१४

सा कुसुमलता यास्ति विद्यावारिधि योग्या न।

देवताभीप्षितायां हा! राष्ट्रध्वजप्रसारितुम्।।१५

भाले भाति सुसंकल्प: शोभते पुस्तकं करे।

प्रज्ञा बालमनोज्ञा या सा भाग्यम्भारतस्य नु।। १६

मा गच्छ मंदिरे तस्मिन् यत्र मानहर्ता शेते।

स देवता न योsरक्ष: आपणेssतंकीनाम्।।१७

रक्षणहन्तुमातंकी जाते: आन्दोलनं रचन्ति ते।

पदे-पदे कुचक्रं नित् शासनंं प्रभवन्ति नु।१८।

मत जाओ उस दर पर जहां मानहर्ता रहते।

आतंकियों की दुकान में देवता कहां रहते।।


डाॅ रामहेत-गौतमः

@गौतमरामहेतः।

No comments:

Post a Comment