Monday, 15 March 2021

मंदिरे मुस्लिम रे!

जलं पिवति,
नाम न नदति भो!
गृहं गच्छति,
धर्मापराध: जातं,
तृषा बाधते,
मंदिरे मुस्लिम: रे!
दण्डयाम: नु,
वयं धर्म-रक्षका:।

गौतमरामहेत:

No comments:

Post a Comment