Sunday, 10 November 2019

कर्पूरमंजरी

कर्पूरमञ्जरी ( तृतीयोऽङ्गः ) ( ततः प्रविशति राजा विदूषकश्श ) राजा - ( तामनुसन्धाय ) दूरे किज्जदु चम्पअस्स कलिआ कज्ज हलिद्दीअ किं ओल्लोलाइ वि कञ्चणेण गणणा का णाम जच्चेण वि । लावण्णस्स णउग्गदिन्दुमहुरच्छाअस्स तिस्सा पुरो पच्छगेहि - वि केसरस्स कुसुमुक्केरेहिं किं कारणं । । १ । । अवि अ मरगअमणिगुच्छा हारलट्ठि व्य तारा भमरकवलिअद्धा मालईमालिअव्व । रहसवलिअकण्ठी तीअ दिट्ठी वरिष्ठा सवणपहणिविट्ठा माणसं मे पइहा । । २ । । विदूषकः - भो वअस्स ! किं तुवं भज्जाजिदो पइव्व किंपि किंपि कुरकुराअन्तो चिट्ठसि । राजा - वअस्स ! पिअं सुविण दिटुं । तं अणुसन्दधामि । विदूषकः - ता कीदिसं तं कधेदु पिअवअस्सो । राजा - जाणे पङ्करुहाणणा सुविणए मं केलिसज्जागर्द कन्दोट्टेण तडत्ति ताडिदुमणा हत्थन्तरे संठिदा । ता कोड्डेन मए वि झत्ति गहिदा ढिल्लं वरिलञ्चले । तं मोत्तूण गदं च तीअ सहसा णडा ख णिद्दा वि मे । । ३ । । विदूषकः - ( स्वगतम् ) भोदु एवं दाय । ( प्रकाश ) भो वअस्स अज मए वि सुविणअं दि8 । । राजा - ( सप्रत्याशम ) ता कहिजदु कीदिसं तं सुविणअं । विदूषकः - अज सुविणए सुरसरिसोत्ते सुत्तोम्हि । राजा - तदो तदो । - ता हरसिरोवरि दिण्णलीलावआए गङ्गाए पक्खालिदोम्हि तोएण ।
राजा - तदो तदो । विषकः - तदो सरअसमअवरिसिणा जलहरेण जहिच्छ पीदोम्हि । राजा - अच्छरिअं अच्छरिअं । तदो तदो । विदूषकः - तदो चित्ताणक्खत्तगदे भअयदि मत्तण्डे तम्बवण्णीणदीसंगमे समुदं गदो सो महामेहो । जाणे अहं . पि तस्स गम्भविदो गच्छामि । राजा - तदो तदो । विदूषकः - तदो तहिं सो थूलजलबिन्दूहि वरिसितुं पअट्टो । अहं च रअणाअरसुत्तिहिं मुत्तासुत्तिआणामधेआहिं समुप्फाडिअ जलबिन्दूहि पीदो । ताणं च दसमासप्पमाणो मुक्ताहलो भविअ गम्भे संठिदो । राजा - तदो तदो । विदूषकः - तदो चउस्सट्टिसु सुत्तिसु विदो घणम्युविन्दू जिदवंसरोअणो । सुवत्तुलं णिच्चलमच्छमुज्जलं कमेण पत्तो णवमोत्तिअत्तणं । । ४ । । तदो सो हं अत्ताणं ताणं गभगदं मुत्ताहलत्तणेण मण्णेमि । राजा - तदो तदो । विदूषकः - तदो परिणदि काले समुद्दाओ कब्जिदाओ ताओ सुत्तिओ फाडिदाओ । अहं चउस्सट्टिमुत्ताहलत्तणं गदो ठिदो । कीदो च एक्केण सेट्टिणा सुवण्णलक्खं देइ । राजा - अहो विचित्तदा सुविणअस्स । तदो तदो । विदूषकः - तदो तेण आणिअ वेअडिअं विद्धाविदा मोत्तिआ । ममवि ईसीसि वेअणा समुप्पण्णा । राजा - तदो तदो । विदूषकः - तेणं च मुत्ताहलमण्डलेणं एक्कक्कादाए दसमासिएणं । एकावली लट्टिकमेण गुच्छा सा संठिदा कोडिसुवष्णमुच । । ५ । । राजा - तदो तदो । विदूषकः - तदो तां करण्डिआए कटुअ साअरदत्तो गदो पञ्चालाहिवस्स सिरिवजाउहस्स णअरं कण्णउज्जं . णाम । तदो सा विक्लीणीदा कोडीए सुवण्णस्स । राजा - तदो तदो । विदूषकः - तदो ।
दटूण थोरत्थणतुङिमाणं , एकावलीए तह चड्रिमाणं । सा तेण दिण्णा दइआए कण्ठे रजन्ति छेआ समसंगमणि मसंगमम्मि । । अवि अ णहवहलिदजोण्हाणिभरे रच्चिमज्डो । कुसुमसरपहारत्ताससंमीलिदाणं । णिहुवणपरिरम्भे णिभरुत्तुङ्गपीण त्थणकलसणिवेसा पीडिदो हं विबुद्धो । ७ । । राजा - - ( किशिद् विहस्य विचिन्त्य ) सुविणअमेणमसच्चं तं दिवं मेणुसन्धमाणस्स । पडिसुविणएण तस्स विणिवारणं तुह अभिप्पाओ । । ८ । । संस्कृतच्छायाः राजा - ( तामनुसन्धाय ) दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रया किम् आाणापि काशनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्या पुरः , प्रत्यरपि केसरस्य कुसुमोत्करैः किं कारणम् । । १ । । अपि च मरकतमणिगुच्छा हारयष्टिरिव तारा अमरकवलितार्धा मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिवरिष्ठा श्रवणपथनिविष्टा मानसं में प्रविष्टा । २ । । विदूषकः - भो वयस्य ! किं त्वं भार्याजितः पतिरिव किमपि किमपि कुरकुरायमाणस्तिष्ठसि । राज्य - ययस्या प्रियः स्वप्नको दृष्टः । तमनुसन्दधामि । विदूषकः - स कीदृशः ? तं कथयतु प्रियवयस्यः । राजा - जाने पळूरुहानना मां स्वप्नके केलिशय्यागतम् , नीलकमलेन तडिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतुकेन मयापि झटिति गृहीता शिथिलं बराचले . तन्मोचयित्वा गतशतया सहसा खलु नष्टा निदापि मे । । ३ । ।
विदूषकः - ( स्वगतम् ) भवत्वेवं तावत् ( प्रकाश ) भो वयस्य ! अद्य मयापि स्वप्नको दृष्टः । राजा - ( सप्रत्याशम् ) तत्कथ्यता कीदृशः स स्वप्नक । विदूषकः - अद्य स्वप्नके सुरसरित्सोतसि सुप्तोऽस्मि । राजा - ततस्ततः । विदूषकः - तद्धरशिरउपरि दत्तलीलावत्या गङ्गायाः प्रक्षालितोऽस्मि तोयेन । राजा - ततस्ततः । विदूषकः - ततः शरत्समयवर्षिणा जलधरेण यथेच्छ पीतोऽस्मि । राजा - आश्चर्यमाश्चर्यम् । ततस्ततः । विदूषकः - ततश्चित्रानक्षत्रगते भगवति मार्तण्डे ताम्रवर्णीनदीसङ्गमे समुद्रं गतः स महामेघः । जानेऽहमपि तस्य गर्भस्थितो गच्छामि । राजा - ततस्ततः । विदूषकः - ततस्तस्मिन स स्थूलजलबिन्दुभिर्वर्षितं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्ताशुक्तिकानामधेयाभिः समुत्फाट्य जलबिन्दुभिः पीतः । तासाञ्च दशमासप्रमाण मुक्ताफलं भूत्वा गर्ने संस्थितः । राजा - ततस्ततः । । विदूषकः - ततश्चतुष्पष्टिषु शुक्तिषु स्थितो धनाम्बुबिन्दुर्जितवंशलोचन । सुवर्तुल निश्चलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् । । ४ । । ततः सोऽहमात्मानं तासां गर्भगत मुक्ताफलत्वेन मन्ये । राजा - ततस्ततः । विदूषकः - ततः परिणतिकाले समुद्रात कर्षितास्ता शुक्तयः स्फाटिताः । अहं चतुषष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्ठिना सुवर्णलक्षं दत्त्वा । राजा - अहो ! विचित्रता स्वप्नकस्य । ततस्ततः । विदूषकः - ततस्तेनानीय वैकटिकेन वेधितानि मौक्तिकानि । ममापीषदीषवेदना समुत्पन्ना । राजा - ततस्ततः । विदूषकः - तेन च मुक्ताफलमण्डलेन एकैकतया दसमासिकेन । एकावली यष्टिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या । । ५ । । राजा - तस्तततः ।
सागरदत्तो गतः 2921 / पालिपाइअवीमसा विदूषकः - ततस्ता करण्डिकायां कृत्वा सागरदत्तो पाशालाधिपस्य श्रीवजायुधस्य नगरं कान्यकुब्ज नाम । ततः साल कोट्या सुवर्णस्य । राजा - ततस्ततः । विदूषकः - ततश्च दृष्ट्वा स्थूलस्तनतुङ्गिमानं एकावल्यास्तथा सौन्दर्यम् । सा तेन दत्ता दयितायाः कण्ठे , रज्यन्ति छेकाः समसङ्गमे । । ६ । । अपि च नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये , कुसुमशरप्रहारत्रासम्मीलितयोः । निधुवनपरिरम्भे निर्भरोत्तुङ्गपीन स्तनकलशनिवेशात पीडितोऽहं विबुद्धः । ७ । । राजा - ( किञ्चिद विहस्य विचिन्त्य ) स्वप्नक एष असत्यः स दृष्टो मेऽनुसन्दधानस्य । प्रतिस्वप्नकेन तस्य विनिवारणं तवाभिप्रायः । । ८ । । हिन्दी अनुवाद : ( तब राजा एवं विदूषक प्रवेश करते हैं ) राजा - ( उसका ध्यान कर ) चम्पक की कली को दूर हटाओ , हल्दी से भी क्या प्रयोजन ? ( तपाकर ) तरल हुए उत्तम जातिवाले सुवर्ण की भी क्या गणना ? सद्य उदित चन्द्रमा के समान मधुर कान्तिवाले उसके लावण्य के सामने , ताजे बकुल पुष्पों की राशियों का भी क्या प्रयोजन ? 1911 और भी , मरकत मणि से गुम्फित हारयष्टि की भाँति , भ्रमरों के द्वारा कवलित आधे भागवाली , मालती की माला के समान , वेगपूर्वक लोगों के कण्ठ को मोड़ने वाली , उसकी श्रेष्ठ दृष्टि श्रवणमार्ग से अन्दर आती हुई मेरे चित्त में प्रविष्ट हो गयी है । । २ । । विदूषक - अरे मित्र ! पत्नी के द्वारा जीते गये पति के समान तुम कुछ न कुछ क्या बड़बड़ाए जा रहे हो ? राजा - मित्र मैने प्रिय स्वप्न देखा है । उसी का ध्यान कर रहा हूँ । विदूषक - वह स्वप्न कैसा है ? उसको बताइये प्रियवयस्य !
राजा - मुझे ज्ञात हुआ कि स्वप्न में केलिशय्या में लेटे हुए मुझको नीलकमल से तड़ से मारने की इच्छावाली वह , एक हाथ भर के अन्तर पर खड़ी हो गयी । तब औत्सुक्यवशात् मैंने भी उसके श्रेष्ठ आँचल को शिथिलता के साथ पकड़ लिया । उसे छुड़ाकर वह चली गयी और सहसा मेरी नींद भी खुल गयी । । ३ । । विदूषक - ( अपने मन में ) अच्छा ऐसा है । ( प्रकट में ) मित्र आज मेरे द्वारा भी स्वप्न देखा गया है । राजा - ( प्रत्याशा के साथ ) तो कहो , वह स्वप्न कैसा था ? विदूषक - आज मैं स्वप्न में गङ्गा नदी के प्रवाह में सो रहा था । राजा - इसके अनन्तर क्या हुआ ? विदूषक - तब शिव के शिर के ऊपर क्रीडा करने वाली गङ्गा के जल से धोया गया । राजा - फिर क्या हुआ ? विदूषक - तब शरत्काल में बरसने वाले मेघ के द्वारा इच्छानुसार पी लिया गया । राजा - आश्चर्य है ! आश्चर्य है ! फिर क्या हुआ ? विदूषक - इसके बाद भगवान सूर्य के चित्रा नक्षत्र में जाने पर वह महामेघ , ताम्रपणी नदी के संगम पर समुद्र में गया । मझे लगा मैं भी उसके गर्भ में ही जा रहा हूँ । राजा - फिर ? विदूषक - फिर वह महामेघ , वहीं पर पानी की बड़ी - बड़ी बूंदों से बरसने लगा और मैं मुक्ताशुक्ति नाम की समुद्री सीपियों के द्वारा मुँह फाड़कर जल की बूंदों के साथ पी लिया गया और दस माह बड़ा मुक्ताफल बनकर उनके गर्भ में पड़ा रहा । राजा - फिर क्या हुआ ? विदूषक - तदनन्तर , चौंसठ शुक्तियों में जल की बड़ी बड़ी बूंदों के रूप में स्थित एवं वंशलोचन की आभा को जीतने वाला मैं , क्रमशः सुन्दर , गोलाकार , स्थिर , स्वच्छ एवं उज्वल नवीन मोती बन गया । तब से मैं अपने आप को उनके गर्भ में स्थित मुक्ता फल के रूप में मानता हूँ । । ४ । । राजा - फिर क्या हुआ ?
PM विषक - तब समय बीतने पर समुद्र से निकाली गयी शक्तियां फाडी गयी । 4 चौसठ मुक्ताफली के रूप में स्थित हो गया और एक यावसायी को द्वारा एक लाख सुवर्ण मुद्राएँ देकर खरीद लिया गया । " राजा - अहो ' विचित्र स्वप्न है । फिर क्या हुआ ? विदूषक तदनन्तर व्यापारीने मोतियों को लाकर रल काटने वाले जौहरी के द्वारा उन्हें विधवा दिया । मेरे मी थोडी थोडी वेदना हो रही थी । राजा - फिर क्या हुआ ? विदूषक - दस मास में परिणत होने वाले उन एक - एक मुक्ता फलों से लड़ी पिरोकर थीं गयी एक करोड़ सुवर्ण मुद्राओं की बहुमूल्य एकावली निर्मित हुई । । ५ । । राजा - तब क्या हुआ ? विदूषक - फिर उस एकावली को पिटारी में रखकर सागरदत्त , पाशाल नरेश श्री बजायुध के कान्यकुब्ज नामक नगर में गया । तदनन्तर वहाँ वह एक करोड सुवर्ण मुद्राओं में ले बेच दी गयी । राजा - फिर क्या हुआ ? विदूषक - तदनन्तर राजा ने , अपनी पत्नी के पीन स्तनों की उच्चता एवं एकावली के उस प्रकार के सौन्दर्य को देखकर उसे प्रियतमा के गले में डाल दिया । विदग्धजन समान वस्तुओं के मिलने पर प्रसन्न होते हैं । । ६ । । और भी , आकाश में फैली हुई चाँदनी से परिपूर्ण आधी रात को कामदेव के प्रहार के भय से मुदे हुए नेत्रोंवाले दोनों के सुरतक्रीडा के आलिङ्गन के समय अत्यन्त उन्नत , पीन , स्तनकलश के रख देने से पीडित हुआ में जग गया । ७ । । राजा - ( कुछ हैसकर , सोचकर ) यह स्वप्न असत्य है , मेरे ध्यान करते समय तुमने इसे देख लिया है । इस प्रतिस्थान के द्वारा उसका निवारण ही तुम्हारा प्रयोजन है । ell

No comments:

Post a Comment