वेदे मेलिस्यति न पुराणे मेलिस्यति,
गीतायां मेलिस्यति न कुराणे मेलिस्यति
अधिकारं तु संविधाने एव मेलिस्यति।
भ्रमन्-भ्रमन् शताब्द्याः व्यतीताः
साम्प्रतमपि नः न दशा शोधिताः
सत्यज्ञानन्तु बुद्धमार्गे मेलिस्यति।
गीतायां-----
बुद्धेन उक्तं भीमेन स्वीकृतम्,
भीमेनोक्तं अस्माभिः न स्वीकृतम्।
साम्प्रतं न कोsपि व्याजो चलिस्यति।
गीतायां-----
भीमेन कापि न्यूनता न क्षिप्ता,
चतुर्चतुर्बालाः प्राणान् त्यक्ताः।
मित्र! एतादृशः हीरः न मेलिस्यति ।
गीतायां-----
डाॅ रामहेतगौतमः
सहायक प्राध्यापकः
संस्कृत-विभागः, डाॅ हरिसिंह-गौर-विश्वविद्यालयः, सागरं मप्र।
No comments:
Post a Comment