राजतरङ्गिणी । प्रथमस्तरङ्गः । भूषाभोगिफणारत्नरोचिःसिचयचारवे । नमः प्रलीनमुक्ताय हरकल्पमहीरुहे ॥ १ ॥ भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्संभृत क्रीडत्कुण्डलिजृम्भितं जलधिजच्छायच्छिकण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चकचितं बद्धाङ्गनार्धस्य बो भागः पुंगवलक्ष्मणौस्तु यशसे वामोथवा दक्षिणः ॥ २ ॥ वन्धः कोपि सुधास्यन्दास्कन्दी स सुकवेर्गुणः । येनायाति यशःकायः स्थैर्य स्वस्य परस्य च ॥ ३ ॥ कोन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः । कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ ४ ॥ न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि । । तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ ५ ॥ कथादैानुरोधेन वैचित्र्येप्यप्रपञ्चिते । तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ ६ ॥ लाध्यः स पय गुणवान्रागद्वेषयहिष्कृता । भूतार्थकथने यस्य स्थेयस्येव सरस्वती ॥ ७ ॥
पूर्बद्ध कथावस्तु मयि भूयो निबध्नति । प्रयोजनमनाकर्ण्य वैमुख्यं नोचितं सताम् ॥ ८ ॥ हएं राष्टं नृपोदन्तं बद्धा प्रमयमीयुषाम् । । अर्वाकालभवैर्वार्ता यतावन्धेषु पूर्यते ॥ ९ ॥ दाक्ष्यं कियदिदं तस्मादस्मिन्भूतार्थवर्णने । सर्वप्रकारं स्खलिते योजनाय ममोद्यमः ॥ १० ॥ युगलकम् । । विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै संक्षिपतो वचः । सुव्रतस्य प्रबन्धन च्छिना राजकथाश्रयाः ॥ ११ ॥ या प्रथामगमन्नति सापि वाच्यप्रकाशने । पाटवं दुष्टवैदुष्यतीवा सुव्रतभारती ॥ १२ ॥ केनाप्यनवधानेन कविकर्मणि सत्यपि । अंशोपि नास्ति निदोपः क्षेमेन्द्रस्य नृपावलौ ॥ १३ ॥ दृग्गोचरं पूर्वसरिग्रन्था राजकथाश्रयाः । मम त्वेकादश गता मतं नीलभुनेरपि ॥ १४ । । दृष्टैश्च पूर्वभूमर्तृप्रतिष्ठावस्तुशासनैः । प्रशस्तिपट्टेः शास्त्रेश्च शान्तशिषभ्रमलमः ॥ १ द्वापञ्चाशतमाम्नायभ्रंशाद्यान्नास्मरन्नपान् । तेभ्यो नीलमतादृष्टं गोनन्दादिचतुष्टयम् ॥ १६ ॥ बद्धा द्वादशभिम्रन्थसहवैः पार्थिवावलिः । प्राङमहाव्रतिना येन हेलाराजद्विजन्मना ॥ १७ ॥ तन्मतं पद्ममिहरो दृष्ट्राशोकादिपूर्वगान् । अष्टौ लवादीन्नृपतीन्स्वस्मिन्ग्रन्थे न्यदर्शयत् ॥ १८ ॥ बुगलकम् । ।
येप्यशोकादयः पञ्च श्रीछचिल्लाकरोब्रवीत् । तान्द्वापञ्चाशतो मध्याच्छोकस्तस्य तथा ह्ययम् । । १९ आशोकादभिमन्योयें प्रोक्ताः पञ्च महीभुजः । ते द्वापञ्चाशतो मध्यादेव लब्धाः पुरातनः ॥ २० ॥ इयं नृपाणामुलासे हासे वा देशकालयोः । भैषज्यभूतसंवादिकधायुक्तोपयुज्यते ॥ २१ ॥ संक्रान्तप्राक्तनानन्तव्यवहारः सचेतसः । कस्वेदशो न संदों यदि चा हृदयंगमः ॥ २२ ॥ क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते । मूर्धाभिषेकः शान्तस्य रसस्यान विचार्यताम् । । २३ ॥ तदमन्दरसस्यन्दसुन्दरेयं निपीयताम् । श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ २४ ॥ पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत् । कुक्षौ हिमाद्रेरोभिः पूर्णा मन्वन्तराणि षट् ॥ २५ ॥ अथ वैवस्वतीयेलिन्प्राप्ते मन्वन्तरे सुरान् । द्रहिणोपेन्द्ररुद्रादीनवतार्य प्रजासजा ॥ २६ ॥ कश्यपेन तदन्तःस्थं घातयित्वा जलोद्रवम् । निर्ममे तत्सरोभूमौ कश्मीरा इति भण्डलम् ॥ २७ ॥ युगलकम् । । उद्यद्वैतस्तनिःष्यन्ददण्डकुण्डातपत्रिणा । यत्सर्वनागाधीशेन नीलेन परिपाल्यते ॥ २८ ॥ गुहोन्मुखी नागमुखापीतभूरिपया रचिम् । गौरी यत्र वितस्तात्वं यातायुज्यति नोचिताम् ॥ २९ ॥ शङ्खपद्ममुखैर्नागैर्नानारत्वावभासिभिः । नगरं धनदस्येव निधिभिर्यनिपव्यते ॥ ३० ॥
" 6 - 0 - निरकयोः ॥ ३३ ॥ यत्तायभीत्या प्राप्तानां नागानां गुप्तये ध्रुवम् । प्रसारितभुजं पृष्ठे शैलप्राकारलीलया । । ३१ ॥ भुक्तिमुक्तिफलप्राप्तिः काष्टरूपमुमापतिम् । काष्पपी पापसूदनतीर्थान्तर्यत्र संस्पृशतां भवेत् ॥ ३२ ॥ + संध्यादेवीजलं यस्मिन्दत्ते निःसलिले गिरी । कदर्शनं पुण्यपापानामन्वयव्यतिरेकयोः ॥ ३३ ॥ स्वयंभूर्यत्र हुतभुग्भुवो गर्भात्समुन्मिषन् । जुह्वतां प्रतिगृह्णाति ज्वालाभुजवनैर्हविः ॥ ३४ ॥ देवी भेडगिरेः शृङ्गे गङ्गो दशुचौ स्वयम् । सरोन्तर्दश्यते यत्र सरूपा सरस्वती ॥ ३५ ॥ नन्दिक्षेत्रे हरावासमासादे धुचरापिताः । अद्यापि यत्र व्यज्यन्ते पूजाचन्दनबिन्दवः ॥ ३६ ॥ आलोक्य शारदा देवी यत्र संप्राप्यते क्षणात् । तरङ्गिणी मधुमती वाणी च कविसेविता ॥ ३७ ॥ चक्रभृद्धिजयेशादिकेशवेशानभूषिते । तिलांशोपि न यत्रास्ति पृथ्व्यास्तीथैवहिष्कृतः ॥ ३८ ॥ विजीयते पुण्यवर्यलैर्यत्तु न शख्रिणाम् । परलोकात्सती भीतियस्मिनिवसतां परम् ॥ ३९ ॥ सोप्मनानगृहाः शीते सुस्थतीरास्पदा रये । यादोविरहिता यत्र निमगा निरुपद्रवाः ॥ १० ॥ असंतापहतां जानन्यत्र पित्रा विनिर्मिते । गौरवादिव तिग्मांशुत्ते ओमेप्यतीव्रताम् ॥ ४१ ॥ विद्या वेश्मानि तुङ्गानि कुङ्कम सहिमं पयः । द्राक्षेति यन्त्र सामान्यमस्ति त्रिदिवदुर्लभम् ॥ ४२ ॥ १ संतापामहता इत्युचितः पाठः ।
त्रिलोक्यां रत्नस्ः साच्या तस्यां धनपतेहरित । तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥ ५३ । । तत्र कौरवकान्तेयसमकालभवात्कली । आ गोनन्दात्स्मरन्ति स्म न द्वापञ्चाशतं नृपान् ॥ ४४ । । तस्मिन्काले ध्रुवं तेषां कुकृत्यैः काश्यपीभुजाम् । कर्तारः कीतिकायस्य नाभूवन्कविवेधसः ॥ ४५ ॥ भजवनतरुच्छायां येषां निषेच्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया । स्मृतिमपि न ते यान्ति क्षमापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे । । ४६ । । येप्यासन्निभकुम्भशायितपदा येपि धियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेप्यहश्चन्द्रिकाः । ताँल्लोकोयमवैति लोकतिलकान्स्वप्यजातानिय भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां बिना ॥ ४७ ॥ अष्टषष्ट्यधिकामब्दशतद्वाविंशतिं नुपाः । अपीपलंस्ते कश्मीरान्गोनन्दाद्याः कलौ युगे । । ४८ । । भारतं द्वापरान्तेभूद्वार्तयेति विमोहिताः । केचिदेतां मृषा तेषां कालसंख्यां प्रचक्रिरे ॥ ४९ ॥ लब्धाधिपत्यसंख्यानां वर्षान्संख्याय भूभुजाम् । मुक्तात्कालात्कले । शेषो नास्त्येवं तद्विवर्जितात् ॥ ५० ॥ शतेषु षट्सु साधेषु व्यधिकेषु च भूतले । कलेगतेषु वर्षाणामभवन्कुरुपाण्डवाः ॥ ५१ ॥ लोकिकेब्दे चतविशे शककालस्य सांप्रतम् । सप्तत्याभ्यधिकं यातं सहस्र परिवत्सराः ॥ ५२ ॥
प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा । द्धे सहस्र गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥ वर्षाणां द्वादशशती पष्टिः पद्दभिश्व संयुता । भूभुजां कालसंण्यायां तद्धापञ्चाशतो मता ॥ ५४ ॥ ऋक्षादक्षं शतेनान्दर्यात्सु चित्रशिखण्डिपु । तच्चारे संहिताकाररेवं दत्तोत्र निर्णयः ॥ ५५ ॥ आसन्मधासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपती । पद्विकपञ्चद्वियुतः शककालस्तस्य राज्यस्य ॥ ५६ ॥ कश्मीरेन्द्रः स गोनन्दो बेलद्गङ्गादुगुलया । दिशा कैलासहासिन्या प्रतापी पर्युपास्यत । । ५७ । । । विहाय देहं शेषाहविषालेपभयादिव । भूर्गारुत्मतरनाङ्के भेजे तस्य भुजे स्थितिम् ॥ ५८ । । साहायकार्थमाइतो जरासंधेन वन्धुना । स संरुरोध कंसारेमथुरां पृथुभिर्वलैः । । ५९ ॥ तेनोपकलं कालिन्द्याः स्कन्धावारं निबनता । यादवीहसितैः सार्धं योधानां मीलितं यशः ॥ ६ ॥ एकदा सर्वतो भझाः स्वसेनाखातुमुद्यतः । तं संगरोध योद्धारं संगरे लाङ्गलध्वजः ॥ ६१ ॥ तयोस्तुल्योजसोयुद्ध चिराय करवतिनी । मम्ली विजयसंदेहे किं जयसूरजयश्रियः ॥ ६२ ॥ अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने । भुवं काश्मीरिको राजा यादवस्तु जयश्रियम् । । ६३ ॥ गति प्रवीरमुलभा तस्मिन्मक्षत्रिय गते । श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ ६४ ॥
भोगयोगोजितं राज्यं प्राप्तवानपि भूपतिः । ध्यायन्पितवधं मानी नोपलेभे स निर्वृतिम् ॥ ६५ । । अधोपसिन्धु गान्धारैः सजे कन्यास्वयंवरे । निमय शुधावानीतान्वृष्णीन्दष्णिदोमः ॥ ६६ ॥ ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति । यात्राभूगुजिनीवाजिरेगुबत्तनभस्तला ॥ १७ ॥ तदाहवे विवाहोत्का विमति सा पतिवरा । आसीत्तु धुपुरंधीणां गान्धारेषु स्वयंवरः ॥ ६८ । । तदाक्रान्तासुहञ्चकः स चक्रायुधसंगरे । चक्रधाराध्वना धीरश्चक्रवर्ती दिचं ययौ । । ६० । । अन्तर्वनी तस्य पनी तदा यदुकुलोद्वहः । राज्ये यशोवती नाम द्विजैः कृष्णोभ्यषेचयत् ॥ ७ ॥ तस्मिन्काले स्वसचिवान्सासयान्विन्यचीवरन् । इमं पौराणिक लोकमुदीर्य मधुसूदनः ॥ ७१ ॥ कश्मीरा पार्वती तत्र राजा ज्ञेयः शिवांशजः । नावशेयः स दुष्टोपि विदुषा भूतिमिच्छता । । ७२ ॥ पुंसां निर्गारवा भोज्य इव याः खोजने दशः । प्रजानां मातरं तास्तामपश्यन्देवतामिव । । ७३ ॥ अथ वैजनने मासि सा देवी दिव्यलक्षणम् । निर्दग्धस्यान्वयतरोरङ्करं सुषुषे सुतम् ॥ ७४ ॥ तस्य राज्याभिषेकादिविधिभिः सह संभृताः । द्विजेन्द्रनिरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ ७ ॥ स नरेन्द्रधिया साध लब्धवान्यालभूपतिः । नाम गोनन्द इत्येवं नाता पैतामहं क्रमात् ॥ ७६ ॥ १ विध्यते इति निम्पने इति मा कांचन ममावः पाठः पात् ।
आस्तां बालस्य संनद्धे द्वे धाव्या तस्य वृद्धये । एका पयःप्रविणी सर्वसंपत्यसः परा ॥ ७७ ॥ तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमत्रिणः । पार्श्वगेभ्यो ददुवित्तमनिमित्तसितेप्यपि ॥ ७८ । । अबुद्धाननुतिष्ठन्तस्तस्याव्यक्तं शिशोर्वचः । कृतागसमिवात्मानममन्यन्ताधिकारिणः । । ७९ । । । पितुः सिंहासनं तेन कामता वालभूभुजा । नोत्कण्ठा पादपीठस्य लम्वामानाङ्गिणा हता । । ८० । । तं चामरमरुल्लोलकाकपलं नृपासने । विधाय मन्त्रिणोश्टण्वन्प्रजानां धर्मसंशयम् । । ८१ । । इति कादमीरिको राजा वर्तमानः स शैशवे । साहायकाय समरे न निन्ये कुरुपाण्डवैः । । ८२ । । आम्नायभङ्गान्निर्नटनामकल्यास्ततः परम् । पञ्चत्रिशन्महीपाला मना विस्मृतिसागरे ॥ ८३ ॥ अधाभवलयो नाम भूपालो भूमिभूषणम् । वेल्लयशोदुगूलायाः प्रीतिपात्रं जयश्रियः ॥ ८४ ॥ यस्य सेनानिनादेन जगदौन्निग्यदायिना । निन्यिरे बैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ ८५ ॥ तेन पोडशभिलक्षविहीनाभश्मवेश्मनाम् । कोटि निष्पाद्य नगरं लोलोरं निरमीयत । । ८६ । । दत्त्वाग्रहारं लेदा लेवारं द्विजपर्षदे । स द्यामनिन्द्यशीर्यधीरारोह महाभुजः ॥ ८७ ॥ कुशियाक्षस्तत्पुत्रः प्रतापकुशलः कुशः । कुरुहाराग्रहारस्य दाताभूत्तदनन्तरम् । । ८८ । ।
ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः । धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ ८९ ॥ स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः । हरहाससितैः कृत्यैः क्रीताल्लोकान्कमाद्ययौ । । ९० ॥ अनर्घमहिमा दीर्घमघवत्ताबहिष्कृतः । अथ साश्चर्यचर्याभूत्सुरेन्द्रस्तत्सुतो नृपः ॥ ९१ । । शतमन्युः शान्तमन्योगोंत्रभिगोत्ररक्षिणः । लेभे यस्य सुरेन्द्रस्य सुरेन्द्रो नोपमानताम् ॥ ९२ । । दरदेशान्तिके कृत्या सौरकाख्यं स पत्तनम् । श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् । । ९३ ॥ तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा । बिहारः सुकृतोदारो निमितः सोरसाभिधः । । १४ ॥ तस्मिन्निःसंततौ राशि प्रशान्तेन्यकुलोद्भवः । बभार गोधरो नाम सभूधरवरां धराम् ॥ ९५ ॥ गोधरो हस्तिशालाल्यमग्रहारमुदारधीः । स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ । । ९६ ॥ तस्य सूनुः सुवर्णाख्यस्ततोभूत्स्वर्णदोथिनाम् । सुवर्णमणिकुल्यायाः कराले यः प्रवर्तकः ॥ ९७ ॥ तत्सूनुर्जनको नाम प्रजानां जनकोपमः । विहारमग्नहारं च जालोराख्यं च निर्ममे ॥ ९८ ॥ शचीनरस्तस्य सूनुः क्षिति क्षितिशचीपतिः । ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ ९९ ॥ राजामहारयोः कर्ता शमाहासाशनारयोः । सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ १०0॥
Tuesday, 25 February 2020
Rajtarangini
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment