अत्र-तत्र-सर्वत्र सम्प्रति जलं वर्षति,
रिम-झिम रिम-झिम जलं वर्षति।
धम-धम धम-धम बालः कूर्दति,
छप-छप छप-छप लाली खेलति।
हा, हा, हा, ही, ही, ही द्वौ हसतः
मा धावय मा धावय माता वदति।
बालकं बालिकां च पुनर्पुनः वीक्ष्य
माता-पितरौ द्वारे तिष्ठौ द्वौ हसतः।
No comments:
Post a Comment