Sunday, 16 October 2022

क्या आप संस्कृत पढ़ना जानते हैं?

क्या आप संस्कृत पढ़ना जानते हैं? संस्कृत प्रतियोगिता, उत्तर प्रदेश में संस्कृत का गद्यांश पढ़कर सुनाने हेतु ११ हजार रूपये का प्रथम पुरस्कार रखा गया था। गद्यांश का नमूना नीचे दिया जा रहा है, जो कि ४ भागों में विभाजित है। कथानक के भावों को समझते हुए वाचन करें। थोड़े दिनों बाद इस गद्यांश से मिलते जुलते गद्यांश का वीडियो जारी करूंगा और आप देख सकेंगे कि आपके पढ़ने तथा पुरस्कार विजेता के पढ़ने में कितना अंतर है? 

*NCERT Ruchira Class 8 chapter 3*
अद्य सम्पूर्णविश्वे "डिजिटल इण्डिया" इत्यस्य चर्चा श्रूयते । अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते । प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म । अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् । परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकलाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता । अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण साधितानि भवन्ति । समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च । कर्मदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म परम् सङ्गणकस्य अधिकाधिक- प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षाया दिशि महान् उपकारो भविष्यति।

*उत्तरप्रदेशे वर्धिता संस्कृतम् अधिगन्तुं रुचिः, अष्टसहस्राधिकजनाः कुर्वन्ति ऑनलाइनकक्षाम्*
उत्तरप्रदेशसंस्कृतसंस्थानपक्षतः संस्कृतं वक्तुम् पठितुम् अधिगन्तुं च इच्छुकेभ्यः जनेभ्य: संस्कृतभाषाशिक्षणस्य सुविधा आरब्धा । सर्वतो विशिष्टा वार्ता एषा अस्ति यत् संस्कृतम् अधिगन्तुम् इच्छुकाः दूरवाणीसङ्ख्यां प्रति 9522340003 मिसकॉलएलर्टमाध्यमेन आभासिकक्षायां स्वकीयं पञ्जीकरणं कारयितुं शक्नुवन्ति । अनया सुविधया संस्थानेन अधिकः लाभः अपि प्राप्तः । बृहत्सङ्ख्यासु युवभिः छात्रैः मिसकालमाध्यमेन स्वकीयं पञ्जीकरणम् आभासिकक्षाभ्यः कारितम् अपि च ते नियततया कक्षां कुर्वन्ति । संस्थानानुसारम् आभासिमाध्यमेन संस्कृतम् अधिगन्तुम् इच्छुकेभ्यः जनेभ्यः सप्तचत्वारिंशत्कक्षाणां सञ्चालनं क्रियते। एतेषु शिक्षकैः ऑनलाइनसंस्कृतस्य पाठशाला संस्थाप्यते । संस्थानानुसारं संस्कृतम् अधिगन्तृषु युववर्गस्य सङ्ख्या अधिका अस्ति । शिक्षकाः प्रतिदिनम् एकहोरात्मिकाम् आभासिकक्षां पाठयन्ति याः पूर्णरूपेण निःशुल्कं सन्ति । उत्तरप्रदेशसर्वकारः निरन्तरं देवभाषां संस्कृतं प्रति रुचिम् आनेतुं संस्कृतम् अधिगन्तुं च इच्छुकेभ्यः जनेभ्यः अवसरं प्रदातुं संलग्नः अस्ति । अस्मिन् उत्तरप्रदेशसंस्कृतसंस्थानं महतीं भूमिकां निर्वहति । संस्थानस्य अध्यक्षेण डॉ० वाचस्पतिमिश्रेण उक्तं यत् बहवः जनाः संस्कृतम् अधिगन्तुम् इच्छन्ति । विशेषतया वृत्तिवर्गाणाम् चिकित्सकानाम्, अभियन्तॄणाम्, व्यापारिणां च समयाल्पताम् उद्दिश्य एषः प्रकल्पः चिन्तितः । तन्निमित्तम् एतत् सेवायाः वरदानभूतम् । अनेन संयुज्य तत्रैव संस्कृतभाषाशिक्षणस्य पठनस्य च निःशुल्कं प्रशिक्षणं प्राप्तुं शक्यते। क्रियान्वयनगते तत्र प्रशिक्षणप्रमुखः सुधीष्ठकुमारः मिश्रः, सहायकप्रशिक्षणप्रमुखः सुशीलकुमारः, प्रशिक्षणसमन्वयकः धीरजः मैठाणी, कार्यालयसमन्वयकः रनेश्वरमणि त्रिपाठी च वर्तन्ते । तत्र तेनोक्तं यत् पञ्जीकरणाय अभ्यर्थिभिः केवलं गूगल आवेदनं पूरयिष्यते । आवेदने तेभ्यः स्वकीयव्यवसायस्य पठनस्य च विवरणं प्रदास्यते । एतदनन्तरं व्यवसायानुरूपं समूहमाध्यमेन अस्मिन् संस्कृतस्य पाठनं कारयिष्यते । तेनोक्तं यत् संस्कृतं पठितुम् इच्छुकछात्रेभ्यः संस्कृतज्ञानेन च सहैव नैतिकसंस्कारणां विषये सूचना प्रदास्यते । हिन्द्या, आङ्गलेन च सह छात्रेभ्यः संस्कृतेन वक्तुम् अपि शिक्षयिष्यते ।

*शशिरेखा*
दिनमणिः प्रवयस्कोऽपि सेवकः । ज्येष्ठोऽपि स भृत्यः । अतो बलात् किमपि वक्तुं न प्रभवति । अपृष्टः स किमपि उपदेष्टुं न शक्नोति । मनसि तस्य कोलाहलः । सम्मुखे प्रभोः मृदुविषादः । एकदा सः अपृच्छत् । 
— किमर्थं विषीदति भवान् ? स्पष्टं कथयतु ।
   को वा अभावः...?
  चिन्ताकुलः अभ्रपदः अपृच्छत् ।
— किम् 'अन्वेषणं समाप्तम् ?
— समाप्तम् ।
— तर्हि, का सा गृहेऽस्मिन् वधूः भवेत् ?
— मन्ये, मेदिनीं भवान् जानाति ।
— केयम्...?
— सा दीना... वृद्धा...।
— जानामि...। तस्या अत्र कः सम्पर्कः ?
— तस्याः कन्या श्रावणी ।
  अभ्रपद: उच्चैरहसत् ।
— पितृव्य! भवान् दासमनोवृत्या मम विवाहं चिन्तयति नु ? दिनमणिः भीत्या अवदत् ।
— न.... नहि....., श्रीमन् !
 — किं भवन्नयने दासीं दीनां वा विहाय नान्या कचित् प्रतिभाति? 
— या आसीत् सा तु भवन्तं प्रत्याख्यातवती।
सहसा अभ्रपदः सावधानः संजातः । अहंकारः तस्य उदग्रोऽभूत् । स प्रतिशोधपरायणतया अगर्जत् — नूनं तस्याः कृते किञ्चित् दर्शयितव्यम् ।
दिनमणिः शान्तभावेन अबोधयत् । प्रकृतिस्थतया चिन्तयतु ।
— नहि...। दासी भवतु वा दीना भवतु । विवाहः करणीय एव।
— स्थिरमनसा चिन्तयतु । भवतः पदमर्यादा अस्ति । वंशस्य परम्परा याश्च आभिजात्यं वर्त्तते । सम्यक् विचार्य किमपि निश्चयं करोतु ।
— विचारे पुनः को लाभः ? भवान् गच्छतु । तत्रैव सम्बन्धं विधाय प्रत्यागच्छतु ।

*प्रेमरसोद्रेकः*
उपरि, निर्दिष्टसंलापः कयोश्चिद्वृद्धदम्पत्योः कश्मीरेषु कस्मिंश्चिद् ग्रामे पान्पुरनामनि कृतावासयोर्मध्ये समवर्तिष्ट । तदाश्रयार्थमागता हामिदाभिधा काचिदङ्गना परित्यक्ता पत्येति षण्मासान् स्वगेहे ताभ्यां निवासितासीत् । वर्षार्धोत्तरं सा प्रासूत कन्यामेकाम् । द्वादशदिनानन्तरे च तां स्वपालकाभ्यां समर्प्य प्रणाञ्जहौ । सा च बालिका मातृप्रेमामृतरसानभिज्ञा दम्पतिभ्यां प्राणनिर्विशेषं लालिता, सप्रेम संवर्धिता च पौत्रीनिर्विशेषम्। सेयं सरोजलोचना कुन्दकुड्मलदन्तपङ्क्तिः प्रवालाधरा चञ्चलालका शिरीषकुसुमकोमला शारदकौमुदीव रुचिरा धैर्यशीलापि मृदुवचना, धीरापि स्थिरमति: स्नेहनिर्झरसम्प्लुता दमयन्तीव परदमनशीला क्षमातलागता सुरसुन्दरीव कमनीया कृषीवलस्य क्षेत्रादिकार्येषु मुदा प्रयस्यन्ती सुखमास्त। कश्मीरीयाणामितरासां बालिकानामिव पान्पुरपल्लिका सुपरिचितासीत्तस्या अपि। विलक्षणोऽभूत्तस्या अनतिक्रान्तशैशवाया अपि स्वान्तर्बोधः किल। भाविविषयं पूर्वमेव सहजकल्पबुद्ध्या सा व्यजानात्, न च कदापि लुप्तधैर्यासीत् दारिकामिमां सकृदेवावलोक्य तदीयहृदयङ्गमगुणरत्नसम्पत्तिं जनः क्षणादेवोपलक्षितवान्। जायापती स्थविरौ बालिकेयमतिशयितप्रेम्णानवरतं सेवते स्म । प्रतिदिनं परिणतवयस्केन कृषीवलेन सार्धमस्मा मेषव्रजं रक्षितुं क्षेत्रं याति स्म। परमद्य सन्धिवातकारणाद् गेहान्निर्गन्तुं नाशकद्वृद्धः । यदा यदा हि स स्तोकमात्रमप्यस्वस्थोऽभूत्तदा तदा वत्सेयं मृदुवचसा तस्य बहिर्गमनमरुणत् । क्षेत्रबटुं विश्रमयितुं तावदहमेव क्षेत्रं यास्यामीत्यभ्यधात् पुनः सा सनिश्चयम्, जोषं स्थितस्य पितामहस्यानुमतिर्लब्धा मयेति च सीवनकर्म मञ्जूषामादाय निर्जगाम मन्दिरात्। शैशवे मातामह्या मुखादाकर्णितां निद्रागीतिकां मन्दं मन्दमध्वनि गायन्ती क्षेत्रं प्रति सा प्राचलत् ।
     अपराह्नसमये तस्मिन् मृदुलहैमन्तार्करश्मिभिर्विस्तोर्णशालिक्षेत्रं तप्तसुवर्णसवर्णं परितो विरेजे। निरभ्रं निःशेषतो गगनतलं बृहत्कासार इव समलक्ष्यत । गन्धवाहोऽपि मान्द्यशैत्यसौरभ्ययुतो विशेषतो बभूवाह्लादकः । न चिरादस्मा मार्गवर्ति पुरातनमार्तण्डसुरमन्दिरमतिचक्राम। विध्वस्तं देवायतनमिदं क्रूरजाल्मानामवस्कन्दाद्रक्षितुमिव भगवान्मरीचिमाली स्वरश्मिजालं परितः प्रसारयामास प्राक्तनस्यास्य देवालयस्यान्तर्गताङ्गने चित्रविचित्रच्छायाचित्राणि विच्छिन्नस्तम्भानां दर्श दर्श दारिका किञ्चित्कम्पमाना प्रवारकेण कमनीयावंसौ समाच्छादयामास । "अलं भिया प्रतिच्छाया एवैताः ।" इत्यात्मानं सस्मितमाश्वास्य सा क्षेत्रं प्रति तत्वरे तस्याश्च स्निग्धकोमलमाननकमलं शीतमरुता प्रफुल्लतां ययौ । न चिरात्सा क्षेत्रमाससाद। पितामहस्य मेषयूथं शाद्वले तृणं भक्षयत् सुखमास्त। जृम्भमाणं क्षेत्रबटुमभ्युपेत्य साऽब्रवीत्सस्मितम्। "याहि गेहम्। श्रान्तोऽसि क्षुत्क्षामकण्ठश्च मेषरक्षणं स्वयं करिष्यामि। सूर्यास्तमने च तान् गोष्ठकं नेष्यामी'ति ।

इसे पढ़कर देखें। स्वयं की जांच करें।

No comments:

Post a Comment