सो एव श्रमी
सर्वेषां सर्जनाय
यस्यास्ति श्रमम्।
सो एव धनी
सर्वेषां जीवनाय
यस्यास्ति धनम्।
सो एव ज्ञानी
सर्वेषां प्रबोधाय
यस्यास्ति ज्ञानम्।
सो एव बलिः
सर्वेषां रक्षणाय
यस्यास्ति बलम्।
यत्रैते सर्वे
रमेयुस्सर्वदा नु
तन्मे भारतम्।
डॉ रामहेतगौतमः, सहायक-प्राध्यापकः, संस्कृतविभागे, डाॅ हरिसिंह-गौर-विश्वविद्यालय: सागरं मप्र ।
No comments:
Post a Comment