Thursday, 3 October 2019

वदति यः सदा सत्यं

प्लेटो महोदयेनोक्तं, सत्यमेकं परीक्षितम्।
वदति यः सदा सत्यं, सो एव द्रूह्यते जनैः।।
रामहेत गौतमः

No comments:

Post a Comment